A 170-12 Mahākālasaṃhitā (2)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 170/12
Title: Mahākālasaṃhitā
Dimensions: 50.5 x 20 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/36
Remarks: b Ādinātha; A 1274/22


Reel No. A 170-12 MTM Inventory No.: New

Title Mahākālasaṃhitā

Subject Tantra

Language Sanskrit

Reference SSP p. 111b, no. 4125

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 50.5 x 20.0 cm

Folios 10

Lines per Folio 14–15

Place of Deposit NAK

Accession No. 3/36

Manuscript Features

Uncompleted portion of the different MS mixed with.

Excerpts

Beginning

❖ oṃ namaḥ paradevatāyaiḥ(!) ||

śrīdevy uvāca

parāparapareśānaśaśāṃkakṛtaśekharaḥ(!) ||

yogādhiyogin sarvajña sarvabhūtadayāpara ||

tvatta(!) śrutā mayā maṃtrāḥ sarvāgamasu gopitā ||

vidhivat pūjanaṃ cāpi nyā(2)sāvaraṇaka(kra)maiḥ ||

tārā ca chinnamastā ca tathā tripurasuṃdarī ||

vālā ca vagalā cāpi tripurā bhairavī tathā || (fol. 1r1–2)

End

kena kāmakalānāma prāptavaty ambikā parā ||

tad ahaṃ śrotum ichā(!)mi tvatto yogijanapriya ||

prayogenārcayā vāpi dhyānenātha stavena vā ||

procya(12)te sā parāśaktiḥ kālī kāmakalāhvayā ||

śṛṇvatas te mukhāṃbhojānutṛptim adhiyāmy(!)ahaṃ ||

kathayasva mahādeva prayogaṃ kāmakālikaṃ ||

śrīmahākāla uvāca ||-(fol. 7v11–12)

Colophon

|| ity ādināthaviracitāyāṃ mahākālasaṃhitāyāṃ śivābaliprayogo na(!)ma dviśatādhikacatuścatvāriṃśa(!) paṭalaḥ || (fol. 7v9–10)

Microfilm Details

Reel No. A 170/12 = A 1274/22

Date of Filming 19-10-1971

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks text in the exp. 5-12

Catalogued by MS

Date 04-12-2007

Bibliography